कृदन्तरूपाणि - परा + अट्ट् - अट्टँ अनादरे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराट्टनम्
अनीयर्
पराट्टनीयः - पराट्टनीया
ण्वुल्
पराट्टकः - पराट्टिका
तुमुँन्
पराट्टयितुम्
तव्य
पराट्टयितव्यः - पराट्टयितव्या
तृच्
पराट्टयिता - पराट्टयित्री
ल्यप्
पराट्ट्य
क्तवतुँ
पराट्टितवान् - पराट्टितवती
क्त
पराट्टितः - पराट्टिता
शतृँ
पराट्टयन् - पराट्टयन्ती
शानच्
पराट्टयमानः - पराट्टयमाना
यत्
पराट्ट्यः - पराट्ट्या
अच्
पराट्टः - पराट्टा
युच्
पराट्टना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः