कृदन्तरूपाणि - परा + सि - षिञ् बन्धने - क्र्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परासयनम्
अनीयर्
परासयनीयः - परासयनीया
ण्वुल्
परासायकः - परासायिका
तुमुँन्
परासेतुम्
तव्य
परासेतव्यः - परासेतव्या
तृच्
परासेता - परासेत्री
ल्यप्
परासित्य
क्तवतुँ
परासिनवान् / परासितवान् - परासिनवती / परासितवती
क्त
परासिनः / परासितः - परासिना / परासिता
शतृँ
परासिनन् - परासिनती
शानच्
परासिनानः - परासिनाना
यत्
परासेयः - परासेया
अच्
परासयः - परासया
क्तिन्
परासितिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः