कृदन्तरूपाणि - निस् + सि - षिञ् बन्धने - क्र्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निःसयनम् / निस्सयनम्
अनीयर्
निःसयनीयः / निस्सयनीयः - निःसयनीया / निस्सयनीया
ण्वुल्
निःसायकः / निस्सायकः - निःसायिका / निस्सायिका
तुमुँन्
निःसेतुम् / निस्सेतुम्
तव्य
निःसेतव्यः / निस्सेतव्यः - निःसेतव्या / निस्सेतव्या
तृच्
निःसेता / निस्सेता - निःसेत्री / निस्सेत्री
ल्यप्
निःसित्य / निस्सित्य
क्तवतुँ
निःसिनवान् / निस्सिनवान् / निःसितवान् / निस्सितवान् - निःसिनवती / निस्सिनवती / निःसितवती / निस्सितवती
क्त
निःसिनः / निस्सिनः / निःसितः / निस्सितः - निःसिना / निस्सिना / निःसिता / निस्सिता
शतृँ
निःसिनन् / निस्सिनन् - निःसिनती / निस्सिनती
शानच्
निःसिनानः / निस्सिनानः - निःसिनाना / निस्सिनाना
यत्
निःसेयः / निस्सेयः - निःसेया / निस्सेया
अच्
निःसयः / निस्सयः - निःसया - निस्सया
क्तिन्
निःसितिः / निस्सितिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः