कृदन्तरूपाणि - दुर् + सि - षिञ् बन्धने - क्र्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुःसयनम् / दुस्सयनम्
अनीयर्
दुःसयनीयः / दुस्सयनीयः - दुःसयनीया / दुस्सयनीया
ण्वुल्
दुःसायकः / दुस्सायकः - दुःसायिका / दुस्सायिका
तुमुँन्
दुःसेतुम् / दुस्सेतुम्
तव्य
दुःसेतव्यः / दुस्सेतव्यः - दुःसेतव्या / दुस्सेतव्या
तृच्
दुःसेता / दुस्सेता - दुःसेत्री / दुस्सेत्री
ल्यप्
दुःसित्य / दुस्सित्य
क्तवतुँ
दुःसिनवान् / दुस्सिनवान् / दुःसितवान् / दुस्सितवान् - दुःसिनवती / दुस्सिनवती / दुःसितवती / दुस्सितवती
क्त
दुःसिनः / दुस्सिनः / दुःसितः / दुस्सितः - दुःसिना / दुस्सिना / दुःसिता / दुस्सिता
शतृँ
दुःसिनन् / दुस्सिनन् - दुःसिनती / दुस्सिनती
शानच्
दुःसिनानः / दुस्सिनानः - दुःसिनाना / दुस्सिनाना
यत्
दुःसेयः / दुस्सेयः - दुःसेया / दुस्सेया
अच्
दुःसयः / दुस्सयः - दुःसया - दुस्सया
क्तिन्
दुःसितिः / दुस्सितिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः