कृदन्तरूपाणि - अभि + सि - षिञ् बन्धने - क्र्यादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिसयनम्
अनीयर्
अभिसयनीयः - अभिसयनीया
ण्वुल्
अभिसायकः - अभिसायिका
तुमुँन्
अभिसेतुम्
तव्य
अभिसेतव्यः - अभिसेतव्या
तृच्
अभिसेता - अभिसेत्री
ल्यप्
अभिसित्य
क्तवतुँ
अभिसिनवान् / अभिसितवान् - अभिसिनवती / अभिसितवती
क्त
अभिसिनः / अभिसितः - अभिसिना / अभिसिता
शतृँ
अभिसिनन् - अभिसिनती
शानच्
अभिसिनानः - अभिसिनाना
यत्
अभिसेयः - अभिसेया
अच्
अभिसयः - अभिसया
क्तिन्
अभिसितिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः