कृदन्तरूपाणि - परा + मच् - मचँ कल्कने कथन इत्यन्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परामचनम्
अनीयर्
परामचनीयः - परामचनीया
ण्वुल्
परामाचकः - परामाचिका
तुमुँन्
परामचितुम्
तव्य
परामचितव्यः - परामचितव्या
तृच्
परामचिता - परामचित्री
ल्यप्
परामच्य
क्तवतुँ
परामचितवान् - परामचितवती
क्त
परामचितः - परामचिता
शानच्
परामचमानः - परामचमाना
ण्यत्
परामाच्यः - परामाच्या
अच्
परामचः - परामचा
घञ्
परामाचः
क्तिन्
परामक्तिः


सनादि प्रत्ययाः

उपसर्गाः