कृदन्तरूपाणि - सु + मच् - मचँ कल्कने कथन इत्यन्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुमचनम्
अनीयर्
सुमचनीयः - सुमचनीया
ण्वुल्
सुमाचकः - सुमाचिका
तुमुँन्
सुमचितुम्
तव्य
सुमचितव्यः - सुमचितव्या
तृच्
सुमचिता - सुमचित्री
ल्यप्
सुमच्य
क्तवतुँ
सुमचितवान् - सुमचितवती
क्त
सुमचितः - सुमचिता
शानच्
सुमचमानः - सुमचमाना
ण्यत्
सुमाच्यः - सुमाच्या
अच्
सुमचः - सुमचा
घञ्
सुमाचः
क्तिन्
सुमक्तिः


सनादि प्रत्ययाः

उपसर्गाः