कृदन्तरूपाणि - सम् + मच् - मचँ कल्कने कथन इत्यन्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सम्मचनम् / संमचनम्
अनीयर्
सम्मचनीयः / संमचनीयः - सम्मचनीया / संमचनीया
ण्वुल्
सम्माचकः / संमाचकः - सम्माचिका / संमाचिका
तुमुँन्
सम्मचितुम् / संमचितुम्
तव्य
सम्मचितव्यः / संमचितव्यः - सम्मचितव्या / संमचितव्या
तृच्
सम्मचिता / संमचिता - सम्मचित्री / संमचित्री
ल्यप्
सम्मच्य / संमच्य
क्तवतुँ
सम्मचितवान् / संमचितवान् - सम्मचितवती / संमचितवती
क्त
सम्मचितः / संमचितः - सम्मचिता / संमचिता
शानच्
सम्मचमानः / संमचमानः - सम्मचमाना / संमचमाना
ण्यत्
सम्माच्यः / संमाच्यः - सम्माच्या / संमाच्या
अच्
सम्मचः / संमचः - सम्मचा - संमचा
घञ्
सम्माचः / संमाचः
क्तिन्
सम्मक्तिः / संमक्तिः


सनादि प्रत्ययाः

उपसर्गाः