कृदन्तरूपाणि - नि + मख् + यङ्लुक् - मखँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निमामखनम्
अनीयर्
निमामखनीयः - निमामखनीया
ण्वुल्
निमामाखकः - निमामाखिका
तुमुँन्
निमामखितुम्
तव्य
निमामखितव्यः - निमामखितव्या
तृच्
निमामखिता - निमामखित्री
ल्यप्
निमामख्य
क्तवतुँ
निमामखितवान् - निमामखितवती
क्त
निमामखितः - निमामखिता
शतृँ
निमामखन् - निमामखती
ण्यत्
निमामाख्यः - निमामाख्या
अच्
निमामखः - निमामखा
घञ्
निमामाखः
निमामखा


सनादि प्रत्ययाः

उपसर्गाः