कृदन्तरूपाणि - नि + मख् + णिच् - मखँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निमाखनम्
अनीयर्
निमाखनीयः - निमाखनीया
ण्वुल्
निमाखकः - निमाखिका
तुमुँन्
निमाखयितुम्
तव्य
निमाखयितव्यः - निमाखयितव्या
तृच्
निमाखयिता - निमाखयित्री
ल्यप्
निमाख्य
क्तवतुँ
निमाखितवान् - निमाखितवती
क्त
निमाखितः - निमाखिता
शतृँ
निमाखयन् - निमाखयन्ती
शानच्
निमाखयमानः - निमाखयमाना
यत्
निमाख्यः - निमाख्या
अच्
निमाखः - निमाखा
युच्
निमाखना


सनादि प्रत्ययाः

उपसर्गाः