कृदन्तरूपाणि - निर् + मख् + णिच् - मखँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्माखणम् / निर्माखनम्
अनीयर्
निर्माखणीयः / निर्माखनीयः - निर्माखणीया / निर्माखनीया
ण्वुल्
निर्माखकः - निर्माखिका
तुमुँन्
निर्माखयितुम्
तव्य
निर्माखयितव्यः - निर्माखयितव्या
तृच्
निर्माखयिता - निर्माखयित्री
ल्यप्
निर्माख्य
क्तवतुँ
निर्माखितवान् - निर्माखितवती
क्त
निर्माखितः - निर्माखिता
शतृँ
निर्माखयन् - निर्माखयन्ती
शानच्
निर्माखयमाणः / निर्माखयमानः - निर्माखयमाणा / निर्माखयमाना
यत्
निर्माख्यः - निर्माख्या
अच्
निर्माखः - निर्माखा
युच्
निर्माखणा / निर्माखना


सनादि प्रत्ययाः

उपसर्गाः