कृदन्तरूपाणि - निर् + मख् + यङ्लुक् - मखँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्मामखणम्
अनीयर्
निर्मामखणीयः - निर्मामखणीया
ण्वुल्
निर्मामाखकः - निर्मामाखिका
तुमुँन्
निर्मामखितुम्
तव्य
निर्मामखितव्यः - निर्मामखितव्या
तृच्
निर्मामखिता - निर्मामखित्री
ल्यप्
निर्मामख्य
क्तवतुँ
निर्मामखितवान् - निर्मामखितवती
क्त
निर्मामखितः - निर्मामखिता
शतृँ
निर्मामखन् - निर्मामखती
ण्यत्
निर्मामाख्यः - निर्मामाख्या
अच्
निर्मामखः - निर्मामखा
घञ्
निर्मामाखः
निर्मामखा


सनादि प्रत्ययाः

उपसर्गाः