कृदन्तरूपाणि - नि + ढौक् + णिच् - ढौकृँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निढौकनम्
अनीयर्
निढौकनीयः - निढौकनीया
ण्वुल्
निढौककः - निढौकिका
तुमुँन्
निढौकयितुम्
तव्य
निढौकयितव्यः - निढौकयितव्या
तृच्
निढौकयिता - निढौकयित्री
ल्यप्
निढौक्य
क्तवतुँ
निढौकितवान् - निढौकितवती
क्त
निढौकितः - निढौकिता
शतृँ
निढौकयन् - निढौकयन्ती
शानच्
निढौकयमानः - निढौकयमाना
यत्
निढौक्यः - निढौक्या
अच्
निढौकः - निढौका
युच्
निढौकना


सनादि प्रत्ययाः

उपसर्गाः