कृदन्तरूपाणि - दुस् + ढौक् + णिच् - ढौकृँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्ढौकनम्
अनीयर्
दुर्ढौकनीयः - दुर्ढौकनीया
ण्वुल्
दुर्ढौककः - दुर्ढौकिका
तुमुँन्
दुर्ढौकयितुम्
तव्य
दुर्ढौकयितव्यः - दुर्ढौकयितव्या
तृच्
दुर्ढौकयिता - दुर्ढौकयित्री
ल्यप्
दुर्ढौक्य
क्तवतुँ
दुर्ढौकितवान् - दुर्ढौकितवती
क्त
दुर्ढौकितः - दुर्ढौकिता
शतृँ
दुर्ढौकयन् - दुर्ढौकयन्ती
शानच्
दुर्ढौकयमानः - दुर्ढौकयमाना
यत्
दुर्ढौक्यः - दुर्ढौक्या
अच्
दुर्ढौकः - दुर्ढौका
युच्
दुर्ढौकना


सनादि प्रत्ययाः

उपसर्गाः