कृदन्तरूपाणि - नि + ढौक् - ढौकृँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निढौकनम्
अनीयर्
निढौकनीयः - निढौकनीया
ण्वुल्
निढौककः - निढौकिका
तुमुँन्
निढौकितुम्
तव्य
निढौकितव्यः - निढौकितव्या
तृच्
निढौकिता - निढौकित्री
ल्यप्
निढौक्य
क्तवतुँ
निढौकितवान् - निढौकितवती
क्त
निढौकितः - निढौकिता
शानच्
निढौकमानः - निढौकमाना
ण्यत्
निढौक्यः - निढौक्या
अच्
निढौकः - निढौका
घञ्
निढौकः
निढौका


सनादि प्रत्ययाः

उपसर्गाः