कृदन्तरूपाणि - नि + ढौक् + णिच्+सन् - ढौकृँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निडुढौकयिषणम्
अनीयर्
निडुढौकयिषणीयः - निडुढौकयिषणीया
ण्वुल्
निडुढौकयिषकः - निडुढौकयिषिका
तुमुँन्
निडुढौकयिषितुम्
तव्य
निडुढौकयिषितव्यः - निडुढौकयिषितव्या
तृच्
निडुढौकयिषिता - निडुढौकयिषित्री
ल्यप्
निडुढौकयिष्य
क्तवतुँ
निडुढौकयिषितवान् - निडुढौकयिषितवती
क्त
निडुढौकयिषितः - निडुढौकयिषिता
शतृँ
निडुढौकयिषन् - निडुढौकयिषन्ती
शानच्
निडुढौकयिषमाणः - निडुढौकयिषमाणा
यत्
निडुढौकयिष्यः - निडुढौकयिष्या
अच्
निडुढौकयिषः - निडुढौकयिषा
घञ्
निडुढौकयिषः
निडुढौकयिषा


सनादि प्रत्ययाः

उपसर्गाः