कृदन्तरूपाणि - निर् + कन्द् + णिच् - कदिँ वैक्लव्ये वैकल्य इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निष्कन्दनम्
अनीयर्
निष्कन्दनीयः - निष्कन्दनीया
ण्वुल्
निष्कन्दकः - निष्कन्दिका
तुमुँन्
निष्कन्दयितुम्
तव्य
निष्कन्दयितव्यः - निष्कन्दयितव्या
तृच्
निष्कन्दयिता - निष्कन्दयित्री
ल्यप्
निष्कन्द्य
क्तवतुँ
निष्कन्दितवान् - निष्कन्दितवती
क्त
निष्कन्दितः - निष्कन्दिता
शतृँ
निष्कन्दयन् - निष्कन्दयन्ती
शानच्
निष्कन्दयमानः - निष्कन्दयमाना
यत्
निष्कन्द्यः - निष्कन्द्या
अच्
निष्कन्दः - निष्कन्दा
युच्
निष्कन्दना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः