कृदन्तरूपाणि - कन्द् + णिच् - कदिँ वैक्लव्ये वैकल्य इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
कन्दनम्
अनीयर्
कन्दनीयः - कन्दनीया
ण्वुल्
कन्दकः - कन्दिका
तुमुँन्
कन्दयितुम्
तव्य
कन्दयितव्यः - कन्दयितव्या
तृच्
कन्दयिता - कन्दयित्री
क्त्वा
कन्दयित्वा
क्तवतुँ
कन्दितवान् - कन्दितवती
क्त
कन्दितः - कन्दिता
शतृँ
कन्दयन् - कन्दयन्ती
शानच्
कन्दयमानः - कन्दयमाना
यत्
कन्द्यः - कन्द्या
अच्
कन्दः - कन्दा
युच्
कन्दना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः