कृदन्तरूपाणि - निर् + कन्द् + यङ्लुक् - कदिँ वैक्लव्ये वैकल्य इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निश्चाकन्दनम्
अनीयर्
निश्चाकन्दनीयः - निश्चाकन्दनीया
ण्वुल्
निश्चाकन्दकः - निश्चाकन्दिका
तुमुँन्
निश्चाकन्दितुम्
तव्य
निश्चाकन्दितव्यः - निश्चाकन्दितव्या
तृच्
निश्चाकन्दिता - निश्चाकन्दित्री
ल्यप्
निश्चाकद्य
क्तवतुँ
निश्चाकदितवान् - निश्चाकदितवती
क्त
निश्चाकदितः - निश्चाकदिता
शतृँ
निश्चाकदन् - निश्चाकदती
ण्यत्
निश्चाकन्द्यः - निश्चाकन्द्या
अच्
निश्चाकन्दः - निश्चाकन्दा
घञ्
निश्चाकन्दः
निश्चाकन्दा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः