कृदन्तरूपाणि - निर् + कन्द् + सन् - कदिँ वैक्लव्ये वैकल्य इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निश्चिकन्दिषणम्
अनीयर्
निश्चिकन्दिषणीयः - निश्चिकन्दिषणीया
ण्वुल्
निश्चिकन्दिषकः - निश्चिकन्दिषिका
तुमुँन्
निश्चिकन्दिषितुम्
तव्य
निश्चिकन्दिषितव्यः - निश्चिकन्दिषितव्या
तृच्
निश्चिकन्दिषिता - निश्चिकन्दिषित्री
ल्यप्
निश्चिकन्दिष्य
क्तवतुँ
निश्चिकन्दिषितवान् - निश्चिकन्दिषितवती
क्त
निश्चिकन्दिषितः - निश्चिकन्दिषिता
शतृँ
निश्चिकन्दिषन् - निश्चिकन्दिषन्ती
यत्
निश्चिकन्दिष्यः - निश्चिकन्दिष्या
अच्
निश्चिकन्दिषः - निश्चिकन्दिषा
घञ्
निश्चिकन्दिषः
निश्चिकन्दिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः