कृदन्तरूपाणि - दृह् + यङ्लुक् - दृहँ वृद्धौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दरीदर्हणम् / दरिदर्हणम् / दर्दर्हणम्
अनीयर्
दरीदर्हणीयः / दरिदर्हणीयः / दर्दर्हणीयः - दरीदर्हणीया / दरिदर्हणीया / दर्दर्हणीया
ण्वुल्
दरीदर्हकः / दरिदर्हकः / दर्दर्हकः - दरीदर्हिका / दरिदर्हिका / दर्दर्हिका
तुमुँन्
दरीदर्हितुम् / दरिदर्हितुम् / दर्दर्हितुम्
तव्य
दरीदर्हितव्यः / दरिदर्हितव्यः / दर्दर्हितव्यः - दरीदर्हितव्या / दरिदर्हितव्या / दर्दर्हितव्या
तृच्
दरीदर्हिता / दरिदर्हिता / दर्दर्हिता - दरीदर्हित्री / दरिदर्हित्री / दर्दर्हित्री
क्त्वा
दरीदर्हित्वा / दरिदर्हित्वा / दर्दर्हित्वा
क्तवतुँ
दरीदृहितवान् / दरिदृहितवान् / दर्दृहितवान् - दरीदृहितवती / दरिदृहितवती / दर्दृहितवती
क्त
दरीदृहितः / दरिदृहितः / दर्दृहितः - दरीदृहिता / दरिदृहिता / दर्दृहिता
शतृँ
दरीदृहन् / दरिदृहन् / दर्दृहन् - दरीदृहती / दरिदृहती / दर्दृहती
क्यप्
दरीदृह्यः / दरिदृह्यः / दर्दृह्यः - दरीदृह्या / दरिदृह्या / दर्दृह्या
घञ्
दरीदर्हः / दरिदर्हः / दर्दर्हः
दरीदृहः / दरिदृहः / दर्दृहः - दरीदृहा / दरिदृहा / दर्दृहा
दरीदर्हा / दरिदर्हा / दर्दर्हा


सनादि प्रत्ययाः

उपसर्गाः