कृदन्तरूपाणि - दृह् + णिच् - दृहँ वृद्धौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दर्हणम्
अनीयर्
दर्हणीयः - दर्हणीया
ण्वुल्
दर्हकः - दर्हिका
तुमुँन्
दर्हयितुम्
तव्य
दर्हयितव्यः - दर्हयितव्या
तृच्
दर्हयिता - दर्हयित्री
क्त्वा
दर्हयित्वा
क्तवतुँ
दर्हितवान् - दर्हितवती
क्त
दर्हितः - दर्हिता
शतृँ
दर्हयन् - दर्हयन्ती
शानच्
दर्हयमाणः - दर्हयमाणा
यत्
दर्ह्यः - दर्ह्या
अच्
दर्हः - दर्हा
युच्
दर्हणा


सनादि प्रत्ययाः

उपसर्गाः