कृदन्तरूपाणि - दृह् + णिच्+सन् - दृहँ वृद्धौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दिदर्हयिषणम्
अनीयर्
दिदर्हयिषणीयः - दिदर्हयिषणीया
ण्वुल्
दिदर्हयिषकः - दिदर्हयिषिका
तुमुँन्
दिदर्हयिषितुम्
तव्य
दिदर्हयिषितव्यः - दिदर्हयिषितव्या
तृच्
दिदर्हयिषिता - दिदर्हयिषित्री
क्त्वा
दिदर्हयिषित्वा
क्तवतुँ
दिदर्हयिषितवान् - दिदर्हयिषितवती
क्त
दिदर्हयिषितः - दिदर्हयिषिता
शतृँ
दिदर्हयिषन् - दिदर्हयिषन्ती
शानच्
दिदर्हयिषमाणः - दिदर्हयिषमाणा
यत्
दिदर्हयिष्यः - दिदर्हयिष्या
अच्
दिदर्हयिषः - दिदर्हयिषा
घञ्
दिदर्हयिषः
दिदर्हयिषा


सनादि प्रत्ययाः

उपसर्गाः