कृदन्तरूपाणि - दुर् + दध् + यङ्लुक् - दधँ धारणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्दादधनम्
अनीयर्
दुर्दादधनीयः - दुर्दादधनीया
ण्वुल्
दुर्दादाधकः - दुर्दादाधिका
तुमुँन्
दुर्दादधितुम्
तव्य
दुर्दादधितव्यः - दुर्दादधितव्या
तृच्
दुर्दादधिता - दुर्दादधित्री
ल्यप्
दुर्दादध्य
क्तवतुँ
दुर्दादधितवान् - दुर्दादधितवती
क्त
दुर्दादधितः - दुर्दादधिता
शतृँ
दुर्दादधन् - दुर्दादधती
ण्यत्
दुर्दादाध्यः - दुर्दादाध्या
अच्
दुर्दादधः - दुर्दादधा
घञ्
दुर्दादाधः
दुर्दादधा


सनादि प्रत्ययाः

उपसर्गाः