कृदन्तरूपाणि - दुर् + दध् + णिच् - दधँ धारणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्दाधनम्
अनीयर्
दुर्दाधनीयः - दुर्दाधनीया
ण्वुल्
दुर्दाधकः - दुर्दाधिका
तुमुँन्
दुर्दाधयितुम्
तव्य
दुर्दाधयितव्यः - दुर्दाधयितव्या
तृच्
दुर्दाधयिता - दुर्दाधयित्री
ल्यप्
दुर्दाध्य
क्तवतुँ
दुर्दाधितवान् - दुर्दाधितवती
क्त
दुर्दाधितः - दुर्दाधिता
शतृँ
दुर्दाधयन् - दुर्दाधयन्ती
शानच्
दुर्दाधयमानः - दुर्दाधयमाना
यत्
दुर्दाध्यः - दुर्दाध्या
अच्
दुर्दाधः - दुर्दाधा
युच्
दुर्दाधना


सनादि प्रत्ययाः

उपसर्गाः