कृदन्तरूपाणि - उप + दध् + णिच् - दधँ धारणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपदाधनम्
अनीयर्
उपदाधनीयः - उपदाधनीया
ण्वुल्
उपदाधकः - उपदाधिका
तुमुँन्
उपदाधयितुम्
तव्य
उपदाधयितव्यः - उपदाधयितव्या
तृच्
उपदाधयिता - उपदाधयित्री
ल्यप्
उपदाध्य
क्तवतुँ
उपदाधितवान् - उपदाधितवती
क्त
उपदाधितः - उपदाधिता
शतृँ
उपदाधयन् - उपदाधयन्ती
शानच्
उपदाधयमानः - उपदाधयमाना
यत्
उपदाध्यः - उपदाध्या
अच्
उपदाधः - उपदाधा
युच्
उपदाधना


सनादि प्रत्ययाः

उपसर्गाः