कृदन्तरूपाणि - उप + दध् + यङ्लुक् - दधँ धारणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपदादधनम्
अनीयर्
उपदादधनीयः - उपदादधनीया
ण्वुल्
उपदादाधकः - उपदादाधिका
तुमुँन्
उपदादधितुम्
तव्य
उपदादधितव्यः - उपदादधितव्या
तृच्
उपदादधिता - उपदादधित्री
ल्यप्
उपदादध्य
क्तवतुँ
उपदादधितवान् - उपदादधितवती
क्त
उपदादधितः - उपदादधिता
शतृँ
उपदादधन् - उपदादधती
ण्यत्
उपदादाध्यः - उपदादाध्या
अच्
उपदादधः - उपदादधा
घञ्
उपदादाधः
उपदादधा


सनादि प्रत्ययाः

उपसर्गाः