कृदन्तरूपाणि - दुर् + दध् - दधँ धारणे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्दधनम्
अनीयर्
दुर्दधनीयः - दुर्दधनीया
ण्वुल्
दुर्दाधकः - दुर्दाधिका
तुमुँन्
दुर्दधितुम्
तव्य
दुर्दधितव्यः - दुर्दधितव्या
तृच्
दुर्दधिता - दुर्दधित्री
ल्यप्
दुर्दध्य
क्तवतुँ
दुर्दधितवान् - दुर्दधितवती
क्त
दुर्दधितः - दुर्दधिता
शानच्
दुर्दधमानः - दुर्दधमाना
ण्यत्
दुर्दाध्यः - दुर्दाध्या
अच्
दुर्दधः - दुर्दधा
घञ्
दुर्दाधः
क्तिन्
दुर्दद्धिः


सनादि प्रत्ययाः

उपसर्गाः