कृदन्तरूपाणि - दुर् + क्लिन्द् + णिच् - क्लिदिँ परिदेवने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुष्क्लिन्दनम्
अनीयर्
दुष्क्लिन्दनीयः - दुष्क्लिन्दनीया
ण्वुल्
दुष्क्लिन्दकः - दुष्क्लिन्दिका
तुमुँन्
दुष्क्लिन्दयितुम्
तव्य
दुष्क्लिन्दयितव्यः - दुष्क्लिन्दयितव्या
तृच्
दुष्क्लिन्दयिता - दुष्क्लिन्दयित्री
ल्यप्
दुष्क्लिन्द्य
क्तवतुँ
दुष्क्लिन्दितवान् - दुष्क्लिन्दितवती
क्त
दुष्क्लिन्दितः - दुष्क्लिन्दिता
शतृँ
दुष्क्लिन्दयन् - दुष्क्लिन्दयन्ती
शानच्
दुष्क्लिन्दयमानः - दुष्क्लिन्दयमाना
यत्
दुष्क्लिन्द्यः - दुष्क्लिन्द्या
अच्
दुष्क्लिन्दः - दुष्क्लिन्दा
युच्
दुष्क्लिन्दना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः