कृदन्तरूपाणि - दुर् + क्लिन्द् + यङ् - क्लिदिँ परिदेवने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुश्चेक्लिन्दनम्
अनीयर्
दुश्चेक्लिन्दनीयः - दुश्चेक्लिन्दनीया
ण्वुल्
दुश्चेक्लिन्दकः - दुश्चेक्लिन्दिका
तुमुँन्
दुश्चेक्लिन्दितुम्
तव्य
दुश्चेक्लिन्दितव्यः - दुश्चेक्लिन्दितव्या
तृच्
दुश्चेक्लिन्दिता - दुश्चेक्लिन्दित्री
ल्यप्
दुश्चेक्लिन्द्य
क्तवतुँ
दुश्चेक्लिन्दितवान् - दुश्चेक्लिन्दितवती
क्त
दुश्चेक्लिन्दितः - दुश्चेक्लिन्दिता
शानच्
दुश्चेक्लिन्द्यमानः - दुश्चेक्लिन्द्यमाना
यत्
दुश्चेक्लिन्द्यः - दुश्चेक्लिन्द्या
घञ्
दुश्चेक्लिन्दः
दुश्चेक्लिन्दा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः