कृदन्तरूपाणि - दुर् + क्लिन्द् + सन् - क्लिदिँ परिदेवने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुश्चिक्लिन्दिषणम्
अनीयर्
दुश्चिक्लिन्दिषणीयः - दुश्चिक्लिन्दिषणीया
ण्वुल्
दुश्चिक्लिन्दिषकः - दुश्चिक्लिन्दिषिका
तुमुँन्
दुश्चिक्लिन्दिषितुम्
तव्य
दुश्चिक्लिन्दिषितव्यः - दुश्चिक्लिन्दिषितव्या
तृच्
दुश्चिक्लिन्दिषिता - दुश्चिक्लिन्दिषित्री
ल्यप्
दुश्चिक्लिन्दिष्य
क्तवतुँ
दुश्चिक्लिन्दिषितवान् - दुश्चिक्लिन्दिषितवती
क्त
दुश्चिक्लिन्दिषितः - दुश्चिक्लिन्दिषिता
शानच्
दुश्चिक्लिन्दिषमाणः - दुश्चिक्लिन्दिषमाणा
यत्
दुश्चिक्लिन्दिष्यः - दुश्चिक्लिन्दिष्या
अच्
दुश्चिक्लिन्दिषः - दुश्चिक्लिन्दिषा
घञ्
दुश्चिक्लिन्दिषः
दुश्चिक्लिन्दिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः