कृदन्तरूपाणि - अपि + क्लिन्द् + णिच् - क्लिदिँ परिदेवने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिक्लिन्दनम्
अनीयर्
अपिक्लिन्दनीयः - अपिक्लिन्दनीया
ण्वुल्
अपिक्लिन्दकः - अपिक्लिन्दिका
तुमुँन्
अपिक्लिन्दयितुम्
तव्य
अपिक्लिन्दयितव्यः - अपिक्लिन्दयितव्या
तृच्
अपिक्लिन्दयिता - अपिक्लिन्दयित्री
ल्यप्
अपिक्लिन्द्य
क्तवतुँ
अपिक्लिन्दितवान् - अपिक्लिन्दितवती
क्त
अपिक्लिन्दितः - अपिक्लिन्दिता
शतृँ
अपिक्लिन्दयन् - अपिक्लिन्दयन्ती
शानच्
अपिक्लिन्दयमानः - अपिक्लिन्दयमाना
यत्
अपिक्लिन्द्यः - अपिक्लिन्द्या
अच्
अपिक्लिन्दः - अपिक्लिन्दा
युच्
अपिक्लिन्दना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः