कृदन्तरूपाणि - अपि + क्लिन्द् + णिच्+सन् - क्लिदिँ परिदेवने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिचिक्लिन्दयिषणम्
अनीयर्
अपिचिक्लिन्दयिषणीयः - अपिचिक्लिन्दयिषणीया
ण्वुल्
अपिचिक्लिन्दयिषकः - अपिचिक्लिन्दयिषिका
तुमुँन्
अपिचिक्लिन्दयिषितुम्
तव्य
अपिचिक्लिन्दयिषितव्यः - अपिचिक्लिन्दयिषितव्या
तृच्
अपिचिक्लिन्दयिषिता - अपिचिक्लिन्दयिषित्री
ल्यप्
अपिचिक्लिन्दयिष्य
क्तवतुँ
अपिचिक्लिन्दयिषितवान् - अपिचिक्लिन्दयिषितवती
क्त
अपिचिक्लिन्दयिषितः - अपिचिक्लिन्दयिषिता
शतृँ
अपिचिक्लिन्दयिषन् - अपिचिक्लिन्दयिषन्ती
शानच्
अपिचिक्लिन्दयिषमाणः - अपिचिक्लिन्दयिषमाणा
यत्
अपिचिक्लिन्दयिष्यः - अपिचिक्लिन्दयिष्या
अच्
अपिचिक्लिन्दयिषः - अपिचिक्लिन्दयिषा
घञ्
अपिचिक्लिन्दयिषः
अपिचिक्लिन्दयिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः