कृदन्तरूपाणि - जट् + सन् - जटँ सङ्घाते - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
जिजटिषणम्
अनीयर्
जिजटिषणीयः - जिजटिषणीया
ण्वुल्
जिजटिषकः - जिजटिषिका
तुमुँन्
जिजटिषितुम्
तव्य
जिजटिषितव्यः - जिजटिषितव्या
तृच्
जिजटिषिता - जिजटिषित्री
क्त्वा
जिजटिषित्वा
क्तवतुँ
जिजटिषितवान् - जिजटिषितवती
क्त
जिजटिषितः - जिजटिषिता
शतृँ
जिजटिषन् - जिजटिषन्ती
यत्
जिजटिष्यः - जिजटिष्या
अच्
जिजटिषः - जिजटिषा
घञ्
जिजटिषः
जिजटिषा


सनादि प्रत्ययाः

उपसर्गाः