कृदन्तरूपाणि - जट् + णिच्+सन् - जटँ सङ्घाते - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
जिजाटयिषणम्
अनीयर्
जिजाटयिषणीयः - जिजाटयिषणीया
ण्वुल्
जिजाटयिषकः - जिजाटयिषिका
तुमुँन्
जिजाटयिषितुम्
तव्य
जिजाटयिषितव्यः - जिजाटयिषितव्या
तृच्
जिजाटयिषिता - जिजाटयिषित्री
क्त्वा
जिजाटयिषित्वा
क्तवतुँ
जिजाटयिषितवान् - जिजाटयिषितवती
क्त
जिजाटयिषितः - जिजाटयिषिता
शतृँ
जिजाटयिषन् - जिजाटयिषन्ती
शानच्
जिजाटयिषमाणः - जिजाटयिषमाणा
यत्
जिजाटयिष्यः - जिजाटयिष्या
अच्
जिजाटयिषः - जिजाटयिषा
घञ्
जिजाटयिषः
जिजाटयिषा


सनादि प्रत्ययाः

उपसर्गाः