कृदन्तरूपाणि - जट् + णिच् - जटँ सङ्घाते - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
जाटनम्
अनीयर्
जाटनीयः - जाटनीया
ण्वुल्
जाटकः - जाटिका
तुमुँन्
जाटयितुम्
तव्य
जाटयितव्यः - जाटयितव्या
तृच्
जाटयिता - जाटयित्री
क्त्वा
जाटयित्वा
क्तवतुँ
जाटितवान् - जाटितवती
क्त
जाटितः - जाटिता
शतृँ
जाटयन् - जाटयन्ती
शानच्
जाटयमानः - जाटयमाना
यत्
जाट्यः - जाट्या
अच्
जाटः - जाटा
युच्
जाटना


सनादि प्रत्ययाः

उपसर्गाः