कृदन्तरूपाणि - जट् + यङ्लुक् - जटँ सङ्घाते - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
जाजटनम्
अनीयर्
जाजटनीयः - जाजटनीया
ण्वुल्
जाजाटकः - जाजाटिका
तुमुँन्
जाजटितुम्
तव्य
जाजटितव्यः - जाजटितव्या
तृच्
जाजटिता - जाजटित्री
क्त्वा
जाजटित्वा
क्तवतुँ
जाजटितवान् - जाजटितवती
क्त
जाजटितः - जाजटिता
शतृँ
जाजटन् - जाजटती
ण्यत्
जाजाट्यः - जाजाट्या
अच्
जाजटः - जाजटा
घञ्
जाजाटः
जाजटा


सनादि प्रत्ययाः

उपसर्गाः