कृदन्तरूपाणि - घुण् + सन् - घुणँ भ्रमणे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
जुघुणिषणम् / जुघोणिषणम्
अनीयर्
जुघुणिषणीयः / जुघोणिषणीयः - जुघुणिषणीया / जुघोणिषणीया
ण्वुल्
जुघुणिषकः / जुघोणिषकः - जुघुणिषिका / जुघोणिषिका
तुमुँन्
जुघुणिषितुम् / जुघोणिषितुम्
तव्य
जुघुणिषितव्यः / जुघोणिषितव्यः - जुघुणिषितव्या / जुघोणिषितव्या
तृच्
जुघुणिषिता / जुघोणिषिता - जुघुणिषित्री / जुघोणिषित्री
क्त्वा
जुघुणिषित्वा / जुघोणिषित्वा
क्तवतुँ
जुघुणिषितवान् / जुघोणिषितवान् - जुघुणिषितवती / जुघोणिषितवती
क्त
जुघुणिषितः / जुघोणिषितः - जुघुणिषिता / जुघोणिषिता
शतृँ
जुघुणिषन् / जुघोणिषन् - जुघुणिषन्ती / जुघोणिषन्ती
यत्
जुघुणिष्यः / जुघोणिष्यः - जुघुणिष्या / जुघोणिष्या
अच्
जुघुणिषः / जुघोणिषः - जुघुणिषा - जुघोणिषा
घञ्
जुघुणिषः / जुघोणिषः
जुघुणिषा / जुघोणिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः