कृदन्तरूपाणि - घुण् + यङ्लुक् - घुणँ भ्रमणे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
जोघोणनम्
अनीयर्
जोघोणनीयः - जोघोणनीया
ण्वुल्
जोघोणकः - जोघोणिका
तुमुँन्
जोघोणितुम्
तव्य
जोघोणितव्यः - जोघोणितव्या
तृच्
जोघोणिता - जोघोणित्री
क्त्वा
जोघुणित्वा / जोघोणित्वा
क्तवतुँ
जोघोणितवान् / जोघुणितवान् - जोघोणितवती / जोघुणितवती
क्त
जोघोणितः / जोघुणितः - जोघोणिता / जोघुणिता
शतृँ
जोघुणन् - जोघुणती
ण्यत्
जोघोण्यः - जोघोण्या
घञ्
जोघोणः
जोघुणः - जोघुणा
जोघोणा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः