कृदन्तरूपाणि - घुण् + यङ् - घुणँ भ्रमणे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
जोघुणनम्
अनीयर्
जोघुणनीयः - जोघुणनीया
ण्वुल्
जोघुणकः - जोघुणिका
तुमुँन्
जोघुणितुम्
तव्य
जोघुणितव्यः - जोघुणितव्या
तृच्
जोघुणिता - जोघुणित्री
क्त्वा
जोघुणित्वा
क्तवतुँ
जोघुणितवान् - जोघुणितवती
क्त
जोघुणितः - जोघुणिता
शानच्
जोघुण्यमानः - जोघुण्यमाना
यत्
जोघुण्यः - जोघुण्या
घञ्
जोघुणः
जोघुणा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः