कृदन्तरूपाणि - घुण् + णिच् - घुणँ भ्रमणे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
घोणनम्
अनीयर्
घोणनीयः - घोणनीया
ण्वुल्
घोणकः - घोणिका
तुमुँन्
घोणयितुम्
तव्य
घोणयितव्यः - घोणयितव्या
तृच्
घोणयिता - घोणयित्री
क्त्वा
घोणयित्वा
क्तवतुँ
घोणितवान् - घोणितवती
क्त
घोणितः - घोणिता
शतृँ
घोणयन् - घोणयन्ती
शानच्
घोणयमानः - घोणयमाना
यत्
घोण्यः - घोण्या
अच्
घोणः - घोणा
युच्
घोणना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः