कृदन्तरूपाणि - उप + श्लङ्ग् + यङ् - श्लगिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपशाश्लङ्गनम्
अनीयर्
उपशाश्लङ्गनीयः - उपशाश्लङ्गनीया
ण्वुल्
उपशाश्लङ्गकः - उपशाश्लङ्गिका
तुमुँन्
उपशाश्लङ्गितुम्
तव्य
उपशाश्लङ्गितव्यः - उपशाश्लङ्गितव्या
तृच्
उपशाश्लङ्गिता - उपशाश्लङ्गित्री
ल्यप्
उपशाश्लङ्ग्य
क्तवतुँ
उपशाश्लङ्गितवान् - उपशाश्लङ्गितवती
क्त
उपशाश्लङ्गितः - उपशाश्लङ्गिता
शानच्
उपशाश्लङ्ग्यमानः - उपशाश्लङ्ग्यमाना
यत्
उपशाश्लङ्ग्यः - उपशाश्लङ्ग्या
घञ्
उपशाश्लङ्गः
उपशाश्लङ्गा


सनादि प्रत्ययाः

उपसर्गाः