कृदन्तरूपाणि - वि + श्लङ्ग् + यङ् - श्लगिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विशाश्लङ्गनम्
अनीयर्
विशाश्लङ्गनीयः - विशाश्लङ्गनीया
ण्वुल्
विशाश्लङ्गकः - विशाश्लङ्गिका
तुमुँन्
विशाश्लङ्गितुम्
तव्य
विशाश्लङ्गितव्यः - विशाश्लङ्गितव्या
तृच्
विशाश्लङ्गिता - विशाश्लङ्गित्री
ल्यप्
विशाश्लङ्ग्य
क्तवतुँ
विशाश्लङ्गितवान् - विशाश्लङ्गितवती
क्त
विशाश्लङ्गितः - विशाश्लङ्गिता
शानच्
विशाश्लङ्ग्यमानः - विशाश्लङ्ग्यमाना
यत्
विशाश्लङ्ग्यः - विशाश्लङ्ग्या
घञ्
विशाश्लङ्गः
विशाश्लङ्गा


सनादि प्रत्ययाः

उपसर्गाः