कृदन्तरूपाणि - वि + श्लङ्ग् + णिच् - श्लगिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
विश्लङ्गनम्
अनीयर्
विश्लङ्गनीयः - विश्लङ्गनीया
ण्वुल्
विश्लङ्गकः - विश्लङ्गिका
तुमुँन्
विश्लङ्गयितुम्
तव्य
विश्लङ्गयितव्यः - विश्लङ्गयितव्या
तृच्
विश्लङ्गयिता - विश्लङ्गयित्री
ल्यप्
विश्लङ्ग्य
क्तवतुँ
विश्लङ्गितवान् - विश्लङ्गितवती
क्त
विश्लङ्गितः - विश्लङ्गिता
शतृँ
विश्लङ्गयन् - विश्लङ्गयन्ती
शानच्
विश्लङ्गयमानः - विश्लङ्गयमाना
यत्
विश्लङ्ग्यः - विश्लङ्ग्या
अच्
विश्लङ्गः - विश्लङ्गा
युच्
विश्लङ्गना


सनादि प्रत्ययाः

उपसर्गाः