कृदन्तरूपाणि - उप + श्लङ्ग् + णिच् - श्लगिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपश्लङ्गनम्
अनीयर्
उपश्लङ्गनीयः - उपश्लङ्गनीया
ण्वुल्
उपश्लङ्गकः - उपश्लङ्गिका
तुमुँन्
उपश्लङ्गयितुम्
तव्य
उपश्लङ्गयितव्यः - उपश्लङ्गयितव्या
तृच्
उपश्लङ्गयिता - उपश्लङ्गयित्री
ल्यप्
उपश्लङ्ग्य
क्तवतुँ
उपश्लङ्गितवान् - उपश्लङ्गितवती
क्त
उपश्लङ्गितः - उपश्लङ्गिता
शतृँ
उपश्लङ्गयन् - उपश्लङ्गयन्ती
शानच्
उपश्लङ्गयमानः - उपश्लङ्गयमाना
यत्
उपश्लङ्ग्यः - उपश्लङ्ग्या
अच्
उपश्लङ्गः - उपश्लङ्गा
युच्
उपश्लङ्गना


सनादि प्रत्ययाः

उपसर्गाः