कृदन्तरूपाणि - उप + श्लङ्ग् + सन् - श्लगिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपशिश्लङ्गिषणम्
अनीयर्
उपशिश्लङ्गिषणीयः - उपशिश्लङ्गिषणीया
ण्वुल्
उपशिश्लङ्गिषकः - उपशिश्लङ्गिषिका
तुमुँन्
उपशिश्लङ्गिषितुम्
तव्य
उपशिश्लङ्गिषितव्यः - उपशिश्लङ्गिषितव्या
तृच्
उपशिश्लङ्गिषिता - उपशिश्लङ्गिषित्री
ल्यप्
उपशिश्लङ्गिष्य
क्तवतुँ
उपशिश्लङ्गिषितवान् - उपशिश्लङ्गिषितवती
क्त
उपशिश्लङ्गिषितः - उपशिश्लङ्गिषिता
शतृँ
उपशिश्लङ्गिषन् - उपशिश्लङ्गिषन्ती
यत्
उपशिश्लङ्गिष्यः - उपशिश्लङ्गिष्या
अच्
उपशिश्लङ्गिषः - उपशिश्लङ्गिषा
घञ्
उपशिश्लङ्गिषः
उपशिश्लङ्गिषा


सनादि प्रत्ययाः

उपसर्गाः