कृदन्तरूपाणि - उप + लङ्घ् - लघिँ भाषार्थः च - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपलङ्घनम्
अनीयर्
उपलङ्घनीयः - उपलङ्घनीया
ण्वुल्
उपलङ्घकः - उपलङ्घिका
तुमुँन्
उपलङ्घयितुम् / उपलङ्घितुम्
तव्य
उपलङ्घयितव्यः / उपलङ्घितव्यः - उपलङ्घयितव्या / उपलङ्घितव्या
तृच्
उपलङ्घयिता / उपलङ्घिता - उपलङ्घयित्री / उपलङ्घित्री
ल्यप्
उपलङ्घ्य
क्तवतुँ
उपलङ्घितवान् - उपलङ्घितवती
क्त
उपलङ्घितः - उपलङ्घिता
शतृँ
उपलङ्घयन् / उपलङ्घन् - उपलङ्घयन्ती / उपलङ्घन्ती
शानच्
उपलङ्घयमानः / उपलङ्घमानः - उपलङ्घयमाना / उपलङ्घमाना
यत्
उपलङ्घ्यः - उपलङ्घ्या
ण्यत्
उपलङ्घ्यः - उपलङ्घ्या
अच्
उपलङ्घः - उपलङ्घा
घञ्
उपलङ्घः
उपलङ्घा
युच्
उपलङ्घना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः