कृदन्तरूपाणि - अप + लङ्घ् - लघिँ भाषार्थः च - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपलङ्घनम्
अनीयर्
अपलङ्घनीयः - अपलङ्घनीया
ण्वुल्
अपलङ्घकः - अपलङ्घिका
तुमुँन्
अपलङ्घयितुम् / अपलङ्घितुम्
तव्य
अपलङ्घयितव्यः / अपलङ्घितव्यः - अपलङ्घयितव्या / अपलङ्घितव्या
तृच्
अपलङ्घयिता / अपलङ्घिता - अपलङ्घयित्री / अपलङ्घित्री
ल्यप्
अपलङ्घ्य
क्तवतुँ
अपलङ्घितवान् - अपलङ्घितवती
क्त
अपलङ्घितः - अपलङ्घिता
शतृँ
अपलङ्घयन् / अपलङ्घन् - अपलङ्घयन्ती / अपलङ्घन्ती
शानच्
अपलङ्घयमानः / अपलङ्घमानः - अपलङ्घयमाना / अपलङ्घमाना
यत्
अपलङ्घ्यः - अपलङ्घ्या
ण्यत्
अपलङ्घ्यः - अपलङ्घ्या
अच्
अपलङ्घः - अपलङ्घा
घञ्
अपलङ्घः
अपलङ्घा
युच्
अपलङ्घना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः