कृदन्तरूपाणि - अनु + लङ्घ् - लघिँ भाषार्थः च - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुलङ्घनम्
अनीयर्
अनुलङ्घनीयः - अनुलङ्घनीया
ण्वुल्
अनुलङ्घकः - अनुलङ्घिका
तुमुँन्
अनुलङ्घयितुम् / अनुलङ्घितुम्
तव्य
अनुलङ्घयितव्यः / अनुलङ्घितव्यः - अनुलङ्घयितव्या / अनुलङ्घितव्या
तृच्
अनुलङ्घयिता / अनुलङ्घिता - अनुलङ्घयित्री / अनुलङ्घित्री
ल्यप्
अनुलङ्घ्य
क्तवतुँ
अनुलङ्घितवान् - अनुलङ्घितवती
क्त
अनुलङ्घितः - अनुलङ्घिता
शतृँ
अनुलङ्घयन् / अनुलङ्घन् - अनुलङ्घयन्ती / अनुलङ्घन्ती
शानच्
अनुलङ्घयमानः / अनुलङ्घमानः - अनुलङ्घयमाना / अनुलङ्घमाना
यत्
अनुलङ्घ्यः - अनुलङ्घ्या
ण्यत्
अनुलङ्घ्यः - अनुलङ्घ्या
अच्
अनुलङ्घः - अनुलङ्घा
घञ्
अनुलङ्घः
अनुलङ्घा
युच्
अनुलङ्घना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः