कृदन्तरूपाणि - अति + लङ्घ् - लघिँ भाषार्थः च - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अतिलङ्घनम्
अनीयर्
अतिलङ्घनीयः - अतिलङ्घनीया
ण्वुल्
अतिलङ्घकः - अतिलङ्घिका
तुमुँन्
अतिलङ्घयितुम् / अतिलङ्घितुम्
तव्य
अतिलङ्घयितव्यः / अतिलङ्घितव्यः - अतिलङ्घयितव्या / अतिलङ्घितव्या
तृच्
अतिलङ्घयिता / अतिलङ्घिता - अतिलङ्घयित्री / अतिलङ्घित्री
ल्यप्
अतिलङ्घ्य
क्तवतुँ
अतिलङ्घितवान् - अतिलङ्घितवती
क्त
अतिलङ्घितः - अतिलङ्घिता
शतृँ
अतिलङ्घयन् / अतिलङ्घन् - अतिलङ्घयन्ती / अतिलङ्घन्ती
शानच्
अतिलङ्घयमानः / अतिलङ्घमानः - अतिलङ्घयमाना / अतिलङ्घमाना
यत्
अतिलङ्घ्यः - अतिलङ्घ्या
ण्यत्
अतिलङ्घ्यः - अतिलङ्घ्या
अच्
अतिलङ्घः - अतिलङ्घा
घञ्
अतिलङ्घः
अतिलङ्घा
युच्
अतिलङ्घना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः